top of page

शिवभक्तानां पंथः

ओं नमः शिवाय॥

परमेश्वरं परमशक्तिं च।

अहं मन्ये शिवः ईश्वरः अस्ति।

तस्य निरपेक्षं चरित्रं परमं शिवम्॥ ओम्॥ १॥ 

शिवः कालं रूपं स्थानं च अतिक्रमयति।

शिव अविवेचनीय अस्ति॥ ओम्॥ २॥

अहं मन्ये शिवः ईश्वरः अस्ति। 

तस्य प्रेमस्य अन्तर्निहितः स्वभावः परमशक्तिः अस्ति॥ ओम्॥ ३॥ 

परमशक्तिः आदिद्रव्यमिति मम मतम्।  

परा शक्ति शुद्धा चेतना यस्मात् सर्वं उत्पद्यते॥ ओम्॥ ४॥ 

परमशक्तिः सर्वरूपेण प्रवहति इति मम मतम्।  

यथा ऊर्जा अस्तित्वं चैतन्यं सुखं च॥ ओम्॥ ५॥

अहं मन्ये शिवः ईश्वरः अस्ति।  

तस्य अन्तर्निहितस्वभावः आदिभूतः परमेश्वरः॥ ओम्॥ ६॥ 

अहं मन्ये परमेश्वरः वेदागमस्य च कर्ता॥ ओम्॥ ७॥ 

अहं मन्ये परमेश्वरः रक्षकः प्रजापतिः सर्वस्य नाशकः च॥ ओम्॥ ८॥ 

रक्षकाः देवाः 

गणेशः शिवशक्तिपुत्रः इति मन्ये।

गणेशः पूजायां कर्मसु च प्रथमं प्रवर्तते॥ ओम्॥ ९॥ 

अहं मन्ये गणेशः तस्य शासनं करुणा अस्ति

तस्य नियमः अस्तित्वं तस्य विचारः भावना च न्यायः॥ ओम्॥ १०॥

कार्तिकेयः शिवशक्तेः पुत्रः इति मन्ये।

कार्तिकेयप्रसादात् अविद्याबन्धः प्रलीयते॥ ओम्॥ ११॥

ईश्वरस्य त्रिमूर्तिः

अहं मन्ये यत् ब्रह्मा ईश्वरस्य प्रकटीकरणम् अस्ति।

यत् तत्परिमाणनि विश्वं प्राणरूपाः च सृजति॥ ओम्॥ १२॥

विष्णुः परमेश्वरस्याभिव्यक्तिः इति मम मतम्। 

पितुर्ब्रह्मस्य सृष्टिं रक्षति यत्। 

तस्य भूतानि त्रिभुवनानि च॥ ओम्॥ १३॥

शिवः परमेश्वरस्य प्रकटीकरणं इति मम मतम्।

शिवः त्रैलोक्यं च भूतानां सीमां च नाशयति॥ ओम्॥ १४॥

सरस्वती परमेश्वरीव्यक्तिः इति मम मतम्।

सरस्वती चैतन्यं मनः च प्रकाशयति।

सरस्वती प्रज्ञां ज्ञानं च ददाति॥ ओम्॥ १५॥

लक्ष्मीः परमेश्वरी प्रकटिता इति मम मतम्। 

सा सर्वं यत् आवश्यकं तत् प्रयच्छति। 

सा सौभाग्यं आनयति॥ ओम्॥ १६॥ 

काली परमेश्वरी प्रकटी इति मम मतम्।  

कर्मणां सर्वदुष्टफलेभ्यः शुद्धं करोति।  

सा प्रतिकूलशक्तीनां रक्षणं करोति॥ ओम्॥ १७॥

आत्मन् सह शिवस्य तादात्म्यम्॥

अहं मन्ये यत् प्रत्येकं जीवः भगवान् शिवेन निर्मितः अस्ति।

जीवः शिवसदृशः अस्ति॥ ओम्॥ १८॥ 

प्रत्येकं जीवः शङ्करेण निर्मितः तस्य समानः इति मम मतम्॥ ओम्॥ १९॥ 

आत्मनः ज्ञानं प्राप्ते सति इति मम मतम्

सर्वे भूतानि शिवेन सह तादात्म्यं साक्षात्कुर्वन्ति॥ ओम्॥ २०॥ 

अहं मन्ये शिवस्थितिः तदा सिद्ध्यति यदा तस्य प्रसादेन अनवमाला।

मायीयमाला। कर्ममाला च बन्धनं विलीयते॥ ओम्॥ २१॥ 

परमशक्तिः सृष्टिः च।

अहं मन्ये यत्  परमशक्तिः जगतः सृष्टि-संरक्षण-विनाश-अनन्त-चक्रं

प्रकटयति इति॥ ओम्॥ २२॥

अहं मन्ये विश्वस्य सृष्टिः विलयश्च इति नित्यं निरन्तरम्॥ ओम्॥ २३॥

त्रिभुवनं तेषां सप्त परिमाणं च श्रद्धाम्यहम्।

यत् परमेश्वरी प्रकटीकरणे प्रक्षेपयति॥ ओम्॥ २४॥ 

त्रैलोक्यम्॥

अहं सघनलोके विश्वसामि यत्र भूतानां सघनशरीराणि सन्ति॥ ओम्॥ २५॥ 

अहं सूक्ष्मलोके विश्वसिमि।  यत्र भूतानां सूक्ष्मशरीराणि भवन्ति। 

शरीराणि सूक्ष्मशक्त्या निर्मिताः भवन्ति॥ ओम्॥ २६॥ 

अहं कारणलोकं विश्वसिमि। यत्र भूतानां कारणशरीराः भवन्ति। 

भूतानि प्रभास्वरूपा वर्तन्ते॥ ओम्॥ २७॥ 

अहं मन्ये यत् देवाः अप्रत्यक्षेषु सूक्ष्मेषु च

लोकेषु विद्यन्ते ये सर्वथा वास्तविकाः सन्ति। ओम्॥ २८॥

धर्म पंथ एवं संस्कार॥

धर्मः अस्मान् त्रैलोक्यस्य सामञ्जस्यपूर्णेन कार्येण सह एकीकरोति

इति मम मतम्॥ ओम्॥ २९॥ 

अहं मन्ये मन्दिरेष्वर्चनेन त्रिभुवनसमन्वयः सृज्यते॥ ओम्॥ ३०॥ 

अहं मन्ये यत् पन्थाः त्रयाणां लोकानां जीवानां संवादं कर्तुं शक्नुवन्ति॥ ओम्॥ ३१॥

संस्कारः भक्तिश्च त्रिभुवनेन सह सामञ्जस्यं स्थापयति इति मम मतम्।

त्रिभुवनसत्त्वाभिः सह सङ्गतिः साध्यते॥ ओम्॥ ३२॥ 

कर्म दैव च॥ 

अहं कर्मणि विश्वसिमि। 

कर्मणा प्रत्येकं व्यक्तिः स्वस्य दैवं सृजति॥ ओम्॥ ३३॥ 

अहं मन्ये यत् विचारैः वचनैः कर्मभिः च दैवं सृज्यते इति॥ ओम्॥ ३४॥ 

पुनर्जन्म।

अहं मन्ये यत् आत्मन् कदापि न म्रियते। आत्मन् सदा पुनर्जन्म भवति।  

आत्मन् कालान्तरेण भिन्नशरीराणां विकासं करोति॥ ओम्॥ ३५॥ 

सर्वे भूतानि पुनर्जन्मं कुर्वन्ति इति मन्ये। 

अनेकानां क्रमिकजीवनानां माध्यमेन भूतानां विकासः भवति॥ ओम्॥ ३६॥

संसारस्य मोक्षः॥

कर्मफलविनाशात् इति मन्ये। 

यत् जीवः संसारात् मुक्तिं प्राप्स्यति इति॥ ओम्॥ ३७॥ 

सर्वे भूतानि दुःखमुक्तिं प्राप्नुयुः इति मन्ये। 

सर्वभूतानि जीवस्य अधिचैतन्यं साधयिष्यन्ति।

 न कश्चित् जीवस्य अन्यत् दैवं भविष्यति । ओम्॥ ३८॥ 

अन्तर्निहितं दुष्टं नास्ति॥

अहं मन्ये यत् वयं दुष्टस्य नामकरणं कुर्मः तत् वेदनाप्रतीतिः।

यत् वयं सद् इति नामकरणं कुर्मः तत् सुखस्य प्रतीतिः॥ ओं॥ ३९॥

अहं मन्ये यत् स्वाभाविकं दुष्टं नास्ति। दुष्टस्य उत्पत्तिः नास्ति। 

दुष्टं केवलं परिणामः एव । दुष्टं अविद्याफलम्॥ ओम्॥ ४०॥ 

अहं मन्ये सर्वे शिवभक्ताः करुणाः सन्ति।

आदि शुभाशुभं न विद्यते इति ते जानन्ति।

शुभाशुभं न शाश्वतमिति शैवा विदुः॥ ओम्॥ ४१॥

शिवस्य विरासतः॥

शिवस्य प्रज्ञा शक्तिश्च तस्य शिवाचार्येषु वर्तते इति मम विश्वासः।

शिवस्य वंशः शिष्यानां अबाधितः क्रमः अस्ति॥ ओम्॥ ४२॥

शिवभक्ताः शिवस्य विरासतः इति मम विश्वासः।

शिवस्य प्रज्ञा शक्तिश्च तस्य भक्तानां हृदयेषु वर्तते॥ ओम्॥ ४३॥ 

जीवनस्य सर्वाणि रूपाणि पवित्राणि इति मन्ये। 

सर्वे प्राणरूपाः प्रियाः आदरणीयाः च भवेयुः॥ ओम्॥ ४४॥ 

न कस्यचित् क्षतिः कर्तव्या अत एव अहं अहिम्सां अभ्यासं करोमि॥ ओम्॥ ४५॥ 

प्रामाणिकधर्माः॥

अहं मन्ये यत् न केवलं एकः सच्चः धर्मः अस्ति। 

न च एकः एव मोक्षस्य मार्गः अस्ति॥ ओम्॥ ४६॥ 

अहं मन्ये अत्र अनेके प्रामाणिकाः धर्माः सन्ति।

दुःखमुक्तिं कथं भवेत् इति उपदिशन्ति॥ ओम्॥ ४७॥ 

आत्मस्य अधिचैतन्यं कथं प्राप्नुयात् इति उपदिशन्ति।

सत्यं एकमेव तत्प्राप्त्यर्थं बहूनि च॥ ओम्॥ ४८॥

प्रामाणिकधर्माः देवमार्गाः इति मम मतम्।  

धर्माः सर्वभूतेषु शुद्धं प्रेम प्रज्वालयन्ति॥ ओम्॥ ४९॥

धर्माः सहिष्णुतां सम्मानं च अर्हन्ति॥ ओम्॥ ५०॥ 

योगिनः पूजनम्॥

अहं मन्ये बन्धत्रययुक्तः पद्मासने योगी सद्गुरुं पूजयति।

गुरुविलीनः तस्य मनः शुद्धं करोति शान्तयति च॥ ओम्॥ ५१॥ 

पञ्च प्रज्ञासाधनम्॥

साधनानि चर्यं धर्मं क्रिया उपासनं योगं च इति मम मतम्।

एते साधनानि सद्गुरुप्रसादात् परमशक्तिं प्रति गच्छन्ति।

एतानि साधनानि प्रज्ञाप्राप्त्यर्थं आवश्यकानि सन्ति॥ ओम्॥ ५२॥ 

शिवस्य मन्त्रः॥

अहं मन्ये यत् शिवस्य पञ्चाक्षराणां मन्त्रः 

शिवधर्मस्य मुख्यः मन्त्रः अस्ति॥ ओम्॥ ५३॥ 

अहं मन्ये यत् मन्त्रस्य रहस्यं गुरुदीक्षाद्वारा 

सम्यक् समये सम्यक् अधरात् प्राप्तुं भवति॥ ओम्॥ ५४॥ 

अहं मन्ये यदा भवन्तः आध्यात्मिकगुरुतः सशक्तीकरणमन्त्रं प्राप्नुवन्ति।

 त्वं शिवस्य पवित्रं शक्तिं प्राप्नोषि॥ ओम्॥ ५५॥ 

ओं। कृपालु भगवान् शिवः अस्मान् आशीर्वादं ददातु॥

एवं शिवभक्तानां पंथः समाप्तः भवति॥

ओं शान्ति शान्ति शान्ति॥

कॉपीराइट © 2018 महासाधाह पंथीएचएच। सर्वाधिकार सुरक्षित।
bottom of page