top of page

॥ श्री अनुगीता पर्वन्॥

तृतीयोऽध्यायः

ओं श्री परमात्मने नमः

श्रीमदनुगीता पर्वन्। अथा तृतीयोऽध्यायः॥* 

     ब्रह्मन उवाच।

शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम्।

प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा॥ १॥

यथा प्रसूयमानस्तु फली दद्यात्फलं बहु।

तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम्॥ २॥

पापं चापि तथैव स्यात्पापेन मनसा कृतम्।

पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते॥ ३॥

यथा कत्म समादिष्टं काममन्युसमावृतः।

नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम्॥ ४॥

शुक्रं शोणितसंसृष्टं स्त्रिया गर्भाशयं गतम्।

क्षेत्रं कर्मजमाप्नोति शुभं वा यदि वाशुभम्॥ ५॥

सौक्ष्म्यादव्यक्तभावाच्च न स क्व चन सज्जते।

सम्प्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम्।

तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः॥ ६॥

स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः।

दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः।

ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः॥ ७॥

यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम्।

उपैति तद्वज्जानीहि गर्भे जीव प्रवेशनम्॥ ८॥

लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन्।

तथा त्वमपि जानीहि गर्भे जीवोपपादनम्॥ ९॥

यथा च दीपः शरणं दीप्यमानः प्रकाशयेत्।

एवमेव शरीराणि प्रकाशयति चेतना॥ १०॥

यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम्।

पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते॥ ११॥

ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते।

यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते॥ १२॥

तत्र धर्मं प्रवक्ष्यामि सुखी भवति येन वै।

आवर्तमानो जातीषु तथान्योन्यासु सत्तम॥ १३॥

दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम्।

दमः प्रशान्तता चैव भूतानां चानुकम्पनम्॥ १४॥

संयमश्चानृशंस्यं च परस्वादान वर्जनम्।

व्यलीकानामकरणं भूतानां यत्र सा भुवि॥ १५॥

मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम्।

गुरु पूजा घृणा शौचं नित्यमिन्द्रियसंयमः॥ १६॥

प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते।

ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः॥ १७॥

एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः।

आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः॥ १८॥

तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः।

यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात्॥ १९॥

अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु।

यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते॥ २०॥

वर्तमानस्य धर्मेण पुरुषस्य यथातथा।

संसारतारणं ह्यस्य कालेन महता भवेत्॥ २१॥

एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते।

सर्वं तत्कारणं येन निकृतोऽयमिहागतः॥ २२॥

शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम्।

इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम्॥ २३॥

शरीरमात्मनः कृत्वा सर्वभूतपितामहः।

त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम्॥ २४॥

ततः प्रधानमसृजच्चेतना सा शरीरिणाम्।

यया सर्वमिदं व्याप्तं यां लोके परमां विदुः॥ २५॥

इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम्।

त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक्॥ २६॥

असृजत्सर्वभूतानि पूर्वसृष्टः प्रजापतिः।

स्थावराणि च भूतानि इत्येषा पौर्विकी श्रुतिः॥ २७॥

तस्य कालपरीमाणमकरोत्स पितामहः।

भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च॥ २८॥

यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि।

यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते॥ २९॥

सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति।

कायं चामेध्य सङ्घातं विनाशं कर्म संहितम्॥ ३०॥

यच्च किं चित्सुखं तच्च सर्वं दुःखमिति स्मरन्।

संसारसागरं घोरं तरिष्यति सुदुस्तरम्॥ ३१॥

जाती मरणरोगैश्च समाविष्टः प्रधानवित्।

चेतनावत्सु चैतन्यं समं भूतेषु पश्यति॥ ३२॥

निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम्।

तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम॥ ३३॥

शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम्।

प्रोच्यमानं मया विप्र निबोधेदमशेषतः॥ ३४॥

ओं तत्सदिति अश्वमेधपर्वन्। श्री अनुगीता योगशास्त्रे।

श्रीकृष्णार्जुनसंवादे अष्टादशोऽध्यायः समाप्ता॥

श्री गुरुनाथः चरणायार्पणमस्तु।

        ॥ ओं शान्तिश्शान्तिश्शान्तिः॥

_____________

* ष्टादशोऽध्यायः॥

कॉपीराइट © 2018 महासाधाह पंथीएचएच। सर्वाधिकार सुरक्षित।
bottom of page